A 1245-7 Madhyapīṭh(a)pūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1245/7
Title: Madhyapīṭh[a]pūjāvidhi
Dimensions: 18 x 7.5 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1618
Remarks:
Reel No. A 1245-7 Inventory No. 97212
Title Madhyapīṭhapūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material thyāsaphu
State complete
Size 18.0 x 7.5 cm
Folios 22
Lines per Folio 6
Place of Deposit NAK
Accession No. 1/1696/1618
Manuscript Features
Excerpts
Beginning
❖ sārāṅasa gaṇapati pūjā ||
oṃ namaḥ śivāvi gurubhyo namaḥ ||
gaṇa(2)pati mūla namaskāra || nyāsa ||
ai 5 glūṁ astrāya phaṭ ||
ai 5 gluṁ madhyamā(3)ya vāṣaṭ ||
aiṁ glūṁ tarjjanyāye hū ||
ai glūṁ aguṣṭhāya vaṣat ||
5 glūṁ a(4)atrāya phaṭ ||
evaṃ aṃgaṃ nyāsa ||
jalapātra || arghapātra ||
ātmapūjā (5) tahaṃḍaghaṃsa tīrtha āvāhana ||
gaṃgādi ||
(exp.2b1-5)
End
pīṭhe madhye nivāsinī ||
brahmāṇyādi jayādi || tarppaṇa ||
sa(2)maya chāye ||
parivāra pūjā ||
mohanī te || ekāneka ||
svāna kokā(3)yāva moṅāva thāyasaṃ te ||
vali visarjjana ||
theyātā pūjā sāmagrī (4) chapatīka kāyakara
choyāva pūjā yāya nyāsa samaya vāhikana || (5)
sari melāsa thaṃṅa jajamānayātaṃ samaya yaṃne māla ||
sanāna laṃkha (6) pañcāmṛta thāṅākārasa thaṃṅa
yeṅāva jajamāna abhiśeṣa biya ||
(exp.22t1-6)
Colophon
iti madhyapīṭhipūjāvidhi samāpta || || ۞ || (exp.22b1)
Microfilm Details
Reel No. A 1245/7
Date of Filming 03-07-1987
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks exp.22 and 23 are same.
Catalogued by KT/JM
Date 03-11-2004
Bibliography