A 1245-7 Madhyapīṭh(a)pūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1245/7
Title: Madhyapīṭh[a]pūjāvidhi
Dimensions: 18 x 7.5 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1618
Remarks:


Reel No. A 1245-7 Inventory No. 97212

Title Madhyapīṭhapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State complete

Size 18.0 x 7.5 cm

Folios 22

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1696/1618

Manuscript Features

Excerpts

Beginning

❖ sārāṅasa gaṇapati pūjā ||

oṃ namaḥ śivāvi gurubhyo namaḥ ||

gaṇa(2)pati mūla namaskāra || nyāsa ||

ai 5 glūṁ astrāya phaṭ ||

ai 5 gluṁ madhyamā(3)ya vāṣaṭ ||

aiṁ glūṁ tarjjanyāye hū ||

ai glūṁ aguṣṭhāya vaṣat ||

5 glūṁ a(4)atrāya phaṭ ||

evaṃ aṃgaṃ nyāsa ||

jalapātra || arghapātra ||

ātmapūjā (5) tahaṃḍaghaṃsa tīrtha āvāhana ||

gaṃgādi ||

(exp.2b1-5)

End

pīṭhe madhye nivāsinī ||

brahmāṇyādi jayādi || tarppaṇa ||

sa(2)maya chāye ||

parivāra pūjā ||

mohanī te || ekāneka ||

svāna kokā(3)yāva moṅāva thāyasaṃ te ||

vali visarjjana ||

theyātā pūjā sāmagrī (4) chapatīka kāyakara

choyāva pūjā yāya nyāsa samaya vāhikana || (5)

sari melāsa thaṃṅa jajamānayātaṃ samaya yaṃne māla ||

sanāna laṃkha (6) pañcāmṛta thāṅākārasa thaṃṅa

yeṅāva jajamāna abhiśeṣa biya ||

(exp.22t1-6)

Colophon

iti madhyapīṭhipūjāvidhi samāpta || || ۞ || (exp.22b1)

Microfilm Details

Reel No. A 1245/7

Date of Filming 03-07-1987

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks exp.22 and 23 are same.

Catalogued by KT/JM

Date 03-11-2004

Bibliography